Sanskrit tools

Sanskrit declension


Declension of प्राकृतसाहित्यरत्नाकर prākṛtasāhityaratnākara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतसाहित्यरत्नाकरः prākṛtasāhityaratnākaraḥ
प्राकृतसाहित्यरत्नाकरौ prākṛtasāhityaratnākarau
प्राकृतसाहित्यरत्नाकराः prākṛtasāhityaratnākarāḥ
Vocative प्राकृतसाहित्यरत्नाकर prākṛtasāhityaratnākara
प्राकृतसाहित्यरत्नाकरौ prākṛtasāhityaratnākarau
प्राकृतसाहित्यरत्नाकराः prākṛtasāhityaratnākarāḥ
Accusative प्राकृतसाहित्यरत्नाकरम् prākṛtasāhityaratnākaram
प्राकृतसाहित्यरत्नाकरौ prākṛtasāhityaratnākarau
प्राकृतसाहित्यरत्नाकरान् prākṛtasāhityaratnākarān
Instrumental प्राकृतसाहित्यरत्नाकरेण prākṛtasāhityaratnākareṇa
प्राकृतसाहित्यरत्नाकराभ्याम् prākṛtasāhityaratnākarābhyām
प्राकृतसाहित्यरत्नाकरैः prākṛtasāhityaratnākaraiḥ
Dative प्राकृतसाहित्यरत्नाकराय prākṛtasāhityaratnākarāya
प्राकृतसाहित्यरत्नाकराभ्याम् prākṛtasāhityaratnākarābhyām
प्राकृतसाहित्यरत्नाकरेभ्यः prākṛtasāhityaratnākarebhyaḥ
Ablative प्राकृतसाहित्यरत्नाकरात् prākṛtasāhityaratnākarāt
प्राकृतसाहित्यरत्नाकराभ्याम् prākṛtasāhityaratnākarābhyām
प्राकृतसाहित्यरत्नाकरेभ्यः prākṛtasāhityaratnākarebhyaḥ
Genitive प्राकृतसाहित्यरत्नाकरस्य prākṛtasāhityaratnākarasya
प्राकृतसाहित्यरत्नाकरयोः prākṛtasāhityaratnākarayoḥ
प्राकृतसाहित्यरत्नाकराणाम् prākṛtasāhityaratnākarāṇām
Locative प्राकृतसाहित्यरत्नाकरे prākṛtasāhityaratnākare
प्राकृतसाहित्यरत्नाकरयोः prākṛtasāhityaratnākarayoḥ
प्राकृतसाहित्यरत्नाकरेषु prākṛtasāhityaratnākareṣu