| Singular | Dual | Plural |
Nominativo |
प्राकृतसाहित्यरत्नाकरः
prākṛtasāhityaratnākaraḥ
|
प्राकृतसाहित्यरत्नाकरौ
prākṛtasāhityaratnākarau
|
प्राकृतसाहित्यरत्नाकराः
prākṛtasāhityaratnākarāḥ
|
Vocativo |
प्राकृतसाहित्यरत्नाकर
prākṛtasāhityaratnākara
|
प्राकृतसाहित्यरत्नाकरौ
prākṛtasāhityaratnākarau
|
प्राकृतसाहित्यरत्नाकराः
prākṛtasāhityaratnākarāḥ
|
Acusativo |
प्राकृतसाहित्यरत्नाकरम्
prākṛtasāhityaratnākaram
|
प्राकृतसाहित्यरत्नाकरौ
prākṛtasāhityaratnākarau
|
प्राकृतसाहित्यरत्नाकरान्
prākṛtasāhityaratnākarān
|
Instrumental |
प्राकृतसाहित्यरत्नाकरेण
prākṛtasāhityaratnākareṇa
|
प्राकृतसाहित्यरत्नाकराभ्याम्
prākṛtasāhityaratnākarābhyām
|
प्राकृतसाहित्यरत्नाकरैः
prākṛtasāhityaratnākaraiḥ
|
Dativo |
प्राकृतसाहित्यरत्नाकराय
prākṛtasāhityaratnākarāya
|
प्राकृतसाहित्यरत्नाकराभ्याम्
prākṛtasāhityaratnākarābhyām
|
प्राकृतसाहित्यरत्नाकरेभ्यः
prākṛtasāhityaratnākarebhyaḥ
|
Ablativo |
प्राकृतसाहित्यरत्नाकरात्
prākṛtasāhityaratnākarāt
|
प्राकृतसाहित्यरत्नाकराभ्याम्
prākṛtasāhityaratnākarābhyām
|
प्राकृतसाहित्यरत्नाकरेभ्यः
prākṛtasāhityaratnākarebhyaḥ
|
Genitivo |
प्राकृतसाहित्यरत्नाकरस्य
prākṛtasāhityaratnākarasya
|
प्राकृतसाहित्यरत्नाकरयोः
prākṛtasāhityaratnākarayoḥ
|
प्राकृतसाहित्यरत्नाकराणाम्
prākṛtasāhityaratnākarāṇām
|
Locativo |
प्राकृतसाहित्यरत्नाकरे
prākṛtasāhityaratnākare
|
प्राकृतसाहित्यरत्नाकरयोः
prākṛtasāhityaratnākarayoḥ
|
प्राकृतसाहित्यरत्नाकरेषु
prākṛtasāhityaratnākareṣu
|