Sanskrit tools

Sanskrit declension


Declension of प्राकृतसुभाषितावली prākṛtasubhāṣitāvalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राकृतसुभाषितावली prākṛtasubhāṣitāvalī
प्राकृतसुभाषितावल्यौ prākṛtasubhāṣitāvalyau
प्राकृतसुभाषितावल्यः prākṛtasubhāṣitāvalyaḥ
Vocative प्राकृतसुभाषितावलि prākṛtasubhāṣitāvali
प्राकृतसुभाषितावल्यौ prākṛtasubhāṣitāvalyau
प्राकृतसुभाषितावल्यः prākṛtasubhāṣitāvalyaḥ
Accusative प्राकृतसुभाषितावलीम् prākṛtasubhāṣitāvalīm
प्राकृतसुभाषितावल्यौ prākṛtasubhāṣitāvalyau
प्राकृतसुभाषितावलीः prākṛtasubhāṣitāvalīḥ
Instrumental प्राकृतसुभाषितावल्या prākṛtasubhāṣitāvalyā
प्राकृतसुभाषितावलीभ्याम् prākṛtasubhāṣitāvalībhyām
प्राकृतसुभाषितावलीभिः prākṛtasubhāṣitāvalībhiḥ
Dative प्राकृतसुभाषितावल्यै prākṛtasubhāṣitāvalyai
प्राकृतसुभाषितावलीभ्याम् prākṛtasubhāṣitāvalībhyām
प्राकृतसुभाषितावलीभ्यः prākṛtasubhāṣitāvalībhyaḥ
Ablative प्राकृतसुभाषितावल्याः prākṛtasubhāṣitāvalyāḥ
प्राकृतसुभाषितावलीभ्याम् prākṛtasubhāṣitāvalībhyām
प्राकृतसुभाषितावलीभ्यः prākṛtasubhāṣitāvalībhyaḥ
Genitive प्राकृतसुभाषितावल्याः prākṛtasubhāṣitāvalyāḥ
प्राकृतसुभाषितावल्योः prākṛtasubhāṣitāvalyoḥ
प्राकृतसुभाषितावलीनाम् prākṛtasubhāṣitāvalīnām
Locative प्राकृतसुभाषितावल्याम् prākṛtasubhāṣitāvalyām
प्राकृतसुभाषितावल्योः prākṛtasubhāṣitāvalyoḥ
प्राकृतसुभाषितावलीषु prākṛtasubhāṣitāvalīṣu