| Singular | Dual | Plural |
Nominative |
प्राकृतसुभाषितावली
prākṛtasubhāṣitāvalī
|
प्राकृतसुभाषितावल्यौ
prākṛtasubhāṣitāvalyau
|
प्राकृतसुभाषितावल्यः
prākṛtasubhāṣitāvalyaḥ
|
Vocative |
प्राकृतसुभाषितावलि
prākṛtasubhāṣitāvali
|
प्राकृतसुभाषितावल्यौ
prākṛtasubhāṣitāvalyau
|
प्राकृतसुभाषितावल्यः
prākṛtasubhāṣitāvalyaḥ
|
Accusative |
प्राकृतसुभाषितावलीम्
prākṛtasubhāṣitāvalīm
|
प्राकृतसुभाषितावल्यौ
prākṛtasubhāṣitāvalyau
|
प्राकृतसुभाषितावलीः
prākṛtasubhāṣitāvalīḥ
|
Instrumental |
प्राकृतसुभाषितावल्या
prākṛtasubhāṣitāvalyā
|
प्राकृतसुभाषितावलीभ्याम्
prākṛtasubhāṣitāvalībhyām
|
प्राकृतसुभाषितावलीभिः
prākṛtasubhāṣitāvalībhiḥ
|
Dative |
प्राकृतसुभाषितावल्यै
prākṛtasubhāṣitāvalyai
|
प्राकृतसुभाषितावलीभ्याम्
prākṛtasubhāṣitāvalībhyām
|
प्राकृतसुभाषितावलीभ्यः
prākṛtasubhāṣitāvalībhyaḥ
|
Ablative |
प्राकृतसुभाषितावल्याः
prākṛtasubhāṣitāvalyāḥ
|
प्राकृतसुभाषितावलीभ्याम्
prākṛtasubhāṣitāvalībhyām
|
प्राकृतसुभाषितावलीभ्यः
prākṛtasubhāṣitāvalībhyaḥ
|
Genitive |
प्राकृतसुभाषितावल्याः
prākṛtasubhāṣitāvalyāḥ
|
प्राकृतसुभाषितावल्योः
prākṛtasubhāṣitāvalyoḥ
|
प्राकृतसुभाषितावलीनाम्
prākṛtasubhāṣitāvalīnām
|
Locative |
प्राकृतसुभाषितावल्याम्
prākṛtasubhāṣitāvalyām
|
प्राकृतसुभाषितावल्योः
prākṛtasubhāṣitāvalyoḥ
|
प्राकृतसुभाषितावलीषु
prākṛtasubhāṣitāvalīṣu
|