Sanskrit tools

Sanskrit declension


Declension of प्राकृताध्याय prākṛtādhyāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृताध्यायः prākṛtādhyāyaḥ
प्राकृताध्यायौ prākṛtādhyāyau
प्राकृताध्यायाः prākṛtādhyāyāḥ
Vocative प्राकृताध्याय prākṛtādhyāya
प्राकृताध्यायौ prākṛtādhyāyau
प्राकृताध्यायाः prākṛtādhyāyāḥ
Accusative प्राकृताध्यायम् prākṛtādhyāyam
प्राकृताध्यायौ prākṛtādhyāyau
प्राकृताध्यायान् prākṛtādhyāyān
Instrumental प्राकृताध्यायेन prākṛtādhyāyena
प्राकृताध्यायाभ्याम् prākṛtādhyāyābhyām
प्राकृताध्यायैः prākṛtādhyāyaiḥ
Dative प्राकृताध्यायाय prākṛtādhyāyāya
प्राकृताध्यायाभ्याम् prākṛtādhyāyābhyām
प्राकृताध्यायेभ्यः prākṛtādhyāyebhyaḥ
Ablative प्राकृताध्यायात् prākṛtādhyāyāt
प्राकृताध्यायाभ्याम् prākṛtādhyāyābhyām
प्राकृताध्यायेभ्यः prākṛtādhyāyebhyaḥ
Genitive प्राकृताध्यायस्य prākṛtādhyāyasya
प्राकृताध्याययोः prākṛtādhyāyayoḥ
प्राकृताध्यायानाम् prākṛtādhyāyānām
Locative प्राकृताध्याये prākṛtādhyāye
प्राकृताध्याययोः prākṛtādhyāyayoḥ
प्राकृताध्यायेषु prākṛtādhyāyeṣu