| Singular | Dual | Plural |
Nominativo |
प्राकृताध्यायः
prākṛtādhyāyaḥ
|
प्राकृताध्यायौ
prākṛtādhyāyau
|
प्राकृताध्यायाः
prākṛtādhyāyāḥ
|
Vocativo |
प्राकृताध्याय
prākṛtādhyāya
|
प्राकृताध्यायौ
prākṛtādhyāyau
|
प्राकृताध्यायाः
prākṛtādhyāyāḥ
|
Acusativo |
प्राकृताध्यायम्
prākṛtādhyāyam
|
प्राकृताध्यायौ
prākṛtādhyāyau
|
प्राकृताध्यायान्
prākṛtādhyāyān
|
Instrumental |
प्राकृताध्यायेन
prākṛtādhyāyena
|
प्राकृताध्यायाभ्याम्
prākṛtādhyāyābhyām
|
प्राकृताध्यायैः
prākṛtādhyāyaiḥ
|
Dativo |
प्राकृताध्यायाय
prākṛtādhyāyāya
|
प्राकृताध्यायाभ्याम्
prākṛtādhyāyābhyām
|
प्राकृताध्यायेभ्यः
prākṛtādhyāyebhyaḥ
|
Ablativo |
प्राकृताध्यायात्
prākṛtādhyāyāt
|
प्राकृताध्यायाभ्याम्
prākṛtādhyāyābhyām
|
प्राकृताध्यायेभ्यः
prākṛtādhyāyebhyaḥ
|
Genitivo |
प्राकृताध्यायस्य
prākṛtādhyāyasya
|
प्राकृताध्याययोः
prākṛtādhyāyayoḥ
|
प्राकृताध्यायानाम्
prākṛtādhyāyānām
|
Locativo |
प्राकृताध्याये
prākṛtādhyāye
|
प्राकृताध्याययोः
prākṛtādhyāyayoḥ
|
प्राकृताध्यायेषु
prākṛtādhyāyeṣu
|