| Singular | Dual | Plural |
Nominative |
प्राकृतानन्दः
prākṛtānandaḥ
|
प्राकृतानन्दौ
prākṛtānandau
|
प्राकृतानन्दाः
prākṛtānandāḥ
|
Vocative |
प्राकृतानन्द
prākṛtānanda
|
प्राकृतानन्दौ
prākṛtānandau
|
प्राकृतानन्दाः
prākṛtānandāḥ
|
Accusative |
प्राकृतानन्दम्
prākṛtānandam
|
प्राकृतानन्दौ
prākṛtānandau
|
प्राकृतानन्दान्
prākṛtānandān
|
Instrumental |
प्राकृतानन्देन
prākṛtānandena
|
प्राकृतानन्दाभ्याम्
prākṛtānandābhyām
|
प्राकृतानन्दैः
prākṛtānandaiḥ
|
Dative |
प्राकृतानन्दाय
prākṛtānandāya
|
प्राकृतानन्दाभ्याम्
prākṛtānandābhyām
|
प्राकृतानन्देभ्यः
prākṛtānandebhyaḥ
|
Ablative |
प्राकृतानन्दात्
prākṛtānandāt
|
प्राकृतानन्दाभ्याम्
prākṛtānandābhyām
|
प्राकृतानन्देभ्यः
prākṛtānandebhyaḥ
|
Genitive |
प्राकृतानन्दस्य
prākṛtānandasya
|
प्राकृतानन्दयोः
prākṛtānandayoḥ
|
प्राकृतानन्दानाम्
prākṛtānandānām
|
Locative |
प्राकृतानन्दे
prākṛtānande
|
प्राकृतानन्दयोः
prākṛtānandayoḥ
|
प्राकृतानन्देषु
prākṛtānandeṣu
|