Sanskrit tools

Sanskrit declension


Declension of प्राकृतानन्द prākṛtānanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतानन्दः prākṛtānandaḥ
प्राकृतानन्दौ prākṛtānandau
प्राकृतानन्दाः prākṛtānandāḥ
Vocative प्राकृतानन्द prākṛtānanda
प्राकृतानन्दौ prākṛtānandau
प्राकृतानन्दाः prākṛtānandāḥ
Accusative प्राकृतानन्दम् prākṛtānandam
प्राकृतानन्दौ prākṛtānandau
प्राकृतानन्दान् prākṛtānandān
Instrumental प्राकृतानन्देन prākṛtānandena
प्राकृतानन्दाभ्याम् prākṛtānandābhyām
प्राकृतानन्दैः prākṛtānandaiḥ
Dative प्राकृतानन्दाय prākṛtānandāya
प्राकृतानन्दाभ्याम् prākṛtānandābhyām
प्राकृतानन्देभ्यः prākṛtānandebhyaḥ
Ablative प्राकृतानन्दात् prākṛtānandāt
प्राकृतानन्दाभ्याम् prākṛtānandābhyām
प्राकृतानन्देभ्यः prākṛtānandebhyaḥ
Genitive प्राकृतानन्दस्य prākṛtānandasya
प्राकृतानन्दयोः prākṛtānandayoḥ
प्राकृतानन्दानाम् prākṛtānandānām
Locative प्राकृतानन्दे prākṛtānande
प्राकृतानन्दयोः prākṛtānandayoḥ
प्राकृतानन्देषु prākṛtānandeṣu