Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राकृतानन्द prākṛtānanda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राकृतानन्दः prākṛtānandaḥ
प्राकृतानन्दौ prākṛtānandau
प्राकृतानन्दाः prākṛtānandāḥ
Vocativo प्राकृतानन्द prākṛtānanda
प्राकृतानन्दौ prākṛtānandau
प्राकृतानन्दाः prākṛtānandāḥ
Acusativo प्राकृतानन्दम् prākṛtānandam
प्राकृतानन्दौ prākṛtānandau
प्राकृतानन्दान् prākṛtānandān
Instrumental प्राकृतानन्देन prākṛtānandena
प्राकृतानन्दाभ्याम् prākṛtānandābhyām
प्राकृतानन्दैः prākṛtānandaiḥ
Dativo प्राकृतानन्दाय prākṛtānandāya
प्राकृतानन्दाभ्याम् prākṛtānandābhyām
प्राकृतानन्देभ्यः prākṛtānandebhyaḥ
Ablativo प्राकृतानन्दात् prākṛtānandāt
प्राकृतानन्दाभ्याम् prākṛtānandābhyām
प्राकृतानन्देभ्यः prākṛtānandebhyaḥ
Genitivo प्राकृतानन्दस्य prākṛtānandasya
प्राकृतानन्दयोः prākṛtānandayoḥ
प्राकृतानन्दानाम् prākṛtānandānām
Locativo प्राकृतानन्दे prākṛtānande
प्राकृतानन्दयोः prākṛtānandayoḥ
प्राकृतानन्देषु prākṛtānandeṣu