Sanskrit tools

Sanskrit declension


Declension of प्राकृतोदासीन prākṛtodāsīna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतोदासीनः prākṛtodāsīnaḥ
प्राकृतोदासीनौ prākṛtodāsīnau
प्राकृतोदासीनाः prākṛtodāsīnāḥ
Vocative प्राकृतोदासीन prākṛtodāsīna
प्राकृतोदासीनौ prākṛtodāsīnau
प्राकृतोदासीनाः prākṛtodāsīnāḥ
Accusative प्राकृतोदासीनम् prākṛtodāsīnam
प्राकृतोदासीनौ prākṛtodāsīnau
प्राकृतोदासीनान् prākṛtodāsīnān
Instrumental प्राकृतोदासीनेन prākṛtodāsīnena
प्राकृतोदासीनाभ्याम् prākṛtodāsīnābhyām
प्राकृतोदासीनैः prākṛtodāsīnaiḥ
Dative प्राकृतोदासीनाय prākṛtodāsīnāya
प्राकृतोदासीनाभ्याम् prākṛtodāsīnābhyām
प्राकृतोदासीनेभ्यः prākṛtodāsīnebhyaḥ
Ablative प्राकृतोदासीनात् prākṛtodāsīnāt
प्राकृतोदासीनाभ्याम् prākṛtodāsīnābhyām
प्राकृतोदासीनेभ्यः prākṛtodāsīnebhyaḥ
Genitive प्राकृतोदासीनस्य prākṛtodāsīnasya
प्राकृतोदासीनयोः prākṛtodāsīnayoḥ
प्राकृतोदासीनानाम् prākṛtodāsīnānām
Locative प्राकृतोदासीने prākṛtodāsīne
प्राकृतोदासीनयोः prākṛtodāsīnayoḥ
प्राकृतोदासीनेषु prākṛtodāsīneṣu