| Singular | Dual | Plural |
Nominativo |
प्राकृतोदासीनः
prākṛtodāsīnaḥ
|
प्राकृतोदासीनौ
prākṛtodāsīnau
|
प्राकृतोदासीनाः
prākṛtodāsīnāḥ
|
Vocativo |
प्राकृतोदासीन
prākṛtodāsīna
|
प्राकृतोदासीनौ
prākṛtodāsīnau
|
प्राकृतोदासीनाः
prākṛtodāsīnāḥ
|
Acusativo |
प्राकृतोदासीनम्
prākṛtodāsīnam
|
प्राकृतोदासीनौ
prākṛtodāsīnau
|
प्राकृतोदासीनान्
prākṛtodāsīnān
|
Instrumental |
प्राकृतोदासीनेन
prākṛtodāsīnena
|
प्राकृतोदासीनाभ्याम्
prākṛtodāsīnābhyām
|
प्राकृतोदासीनैः
prākṛtodāsīnaiḥ
|
Dativo |
प्राकृतोदासीनाय
prākṛtodāsīnāya
|
प्राकृतोदासीनाभ्याम्
prākṛtodāsīnābhyām
|
प्राकृतोदासीनेभ्यः
prākṛtodāsīnebhyaḥ
|
Ablativo |
प्राकृतोदासीनात्
prākṛtodāsīnāt
|
प्राकृतोदासीनाभ्याम्
prākṛtodāsīnābhyām
|
प्राकृतोदासीनेभ्यः
prākṛtodāsīnebhyaḥ
|
Genitivo |
प्राकृतोदासीनस्य
prākṛtodāsīnasya
|
प्राकृतोदासीनयोः
prākṛtodāsīnayoḥ
|
प्राकृतोदासीनानाम्
prākṛtodāsīnānām
|
Locativo |
प्राकृतोदासीने
prākṛtodāsīne
|
प्राकृतोदासीनयोः
prākṛtodāsīnayoḥ
|
प्राकृतोदासीनेषु
prākṛtodāsīneṣu
|