Sanskrit tools

Sanskrit declension


Declension of प्राकोटक prākoṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकोटकः prākoṭakaḥ
प्राकोटकौ prākoṭakau
प्राकोटकाः prākoṭakāḥ
Vocative प्राकोटक prākoṭaka
प्राकोटकौ prākoṭakau
प्राकोटकाः prākoṭakāḥ
Accusative प्राकोटकम् prākoṭakam
प्राकोटकौ prākoṭakau
प्राकोटकान् prākoṭakān
Instrumental प्राकोटकेन prākoṭakena
प्राकोटकाभ्याम् prākoṭakābhyām
प्राकोटकैः prākoṭakaiḥ
Dative प्राकोटकाय prākoṭakāya
प्राकोटकाभ्याम् prākoṭakābhyām
प्राकोटकेभ्यः prākoṭakebhyaḥ
Ablative प्राकोटकात् prākoṭakāt
प्राकोटकाभ्याम् prākoṭakābhyām
प्राकोटकेभ्यः prākoṭakebhyaḥ
Genitive प्राकोटकस्य prākoṭakasya
प्राकोटकयोः prākoṭakayoḥ
प्राकोटकानाम् prākoṭakānām
Locative प्राकोटके prākoṭake
प्राकोटकयोः prākoṭakayoḥ
प्राकोटकेषु prākoṭakeṣu