Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राकोटक prākoṭaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राकोटकः prākoṭakaḥ
प्राकोटकौ prākoṭakau
प्राकोटकाः prākoṭakāḥ
Vocativo प्राकोटक prākoṭaka
प्राकोटकौ prākoṭakau
प्राकोटकाः prākoṭakāḥ
Acusativo प्राकोटकम् prākoṭakam
प्राकोटकौ prākoṭakau
प्राकोटकान् prākoṭakān
Instrumental प्राकोटकेन prākoṭakena
प्राकोटकाभ्याम् prākoṭakābhyām
प्राकोटकैः prākoṭakaiḥ
Dativo प्राकोटकाय prākoṭakāya
प्राकोटकाभ्याम् prākoṭakābhyām
प्राकोटकेभ्यः prākoṭakebhyaḥ
Ablativo प्राकोटकात् prākoṭakāt
प्राकोटकाभ्याम् prākoṭakābhyām
प्राकोटकेभ्यः prākoṭakebhyaḥ
Genitivo प्राकोटकस्य prākoṭakasya
प्राकोटकयोः prākoṭakayoḥ
प्राकोटकानाम् prākoṭakānām
Locativo प्राकोटके prākoṭake
प्राकोटकयोः prākoṭakayoḥ
प्राकोटकेषु prākoṭakeṣu