Sanskrit tools

Sanskrit declension


Declension of प्राकोटका prākoṭakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकोटका prākoṭakā
प्राकोटके prākoṭake
प्राकोटकाः prākoṭakāḥ
Vocative प्राकोटके prākoṭake
प्राकोटके prākoṭake
प्राकोटकाः prākoṭakāḥ
Accusative प्राकोटकाम् prākoṭakām
प्राकोटके prākoṭake
प्राकोटकाः prākoṭakāḥ
Instrumental प्राकोटकया prākoṭakayā
प्राकोटकाभ्याम् prākoṭakābhyām
प्राकोटकाभिः prākoṭakābhiḥ
Dative प्राकोटकायै prākoṭakāyai
प्राकोटकाभ्याम् prākoṭakābhyām
प्राकोटकाभ्यः prākoṭakābhyaḥ
Ablative प्राकोटकायाः prākoṭakāyāḥ
प्राकोटकाभ्याम् prākoṭakābhyām
प्राकोटकाभ्यः prākoṭakābhyaḥ
Genitive प्राकोटकायाः prākoṭakāyāḥ
प्राकोटकयोः prākoṭakayoḥ
प्राकोटकानाम् prākoṭakānām
Locative प्राकोटकायाम् prākoṭakāyām
प्राकोटकयोः prākoṭakayoḥ
प्राकोटकासु prākoṭakāsu