| Singular | Dual | Plural |
Nominativo |
प्राकोटका
prākoṭakā
|
प्राकोटके
prākoṭake
|
प्राकोटकाः
prākoṭakāḥ
|
Vocativo |
प्राकोटके
prākoṭake
|
प्राकोटके
prākoṭake
|
प्राकोटकाः
prākoṭakāḥ
|
Acusativo |
प्राकोटकाम्
prākoṭakām
|
प्राकोटके
prākoṭake
|
प्राकोटकाः
prākoṭakāḥ
|
Instrumental |
प्राकोटकया
prākoṭakayā
|
प्राकोटकाभ्याम्
prākoṭakābhyām
|
प्राकोटकाभिः
prākoṭakābhiḥ
|
Dativo |
प्राकोटकायै
prākoṭakāyai
|
प्राकोटकाभ्याम्
prākoṭakābhyām
|
प्राकोटकाभ्यः
prākoṭakābhyaḥ
|
Ablativo |
प्राकोटकायाः
prākoṭakāyāḥ
|
प्राकोटकाभ्याम्
prākoṭakābhyām
|
प्राकोटकाभ्यः
prākoṭakābhyaḥ
|
Genitivo |
प्राकोटकायाः
prākoṭakāyāḥ
|
प्राकोटकयोः
prākoṭakayoḥ
|
प्राकोटकानाम्
prākoṭakānām
|
Locativo |
प्राकोटकायाम्
prākoṭakāyām
|
प्राकोटकयोः
prākoṭakayoḥ
|
प्राकोटकासु
prākoṭakāsu
|