| Singular | Dual | Plural |
| Nominative |
प्राकोटकम्
prākoṭakam
|
प्राकोटके
prākoṭake
|
प्राकोटकानि
prākoṭakāni
|
| Vocative |
प्राकोटक
prākoṭaka
|
प्राकोटके
prākoṭake
|
प्राकोटकानि
prākoṭakāni
|
| Accusative |
प्राकोटकम्
prākoṭakam
|
प्राकोटके
prākoṭake
|
प्राकोटकानि
prākoṭakāni
|
| Instrumental |
प्राकोटकेन
prākoṭakena
|
प्राकोटकाभ्याम्
prākoṭakābhyām
|
प्राकोटकैः
prākoṭakaiḥ
|
| Dative |
प्राकोटकाय
prākoṭakāya
|
प्राकोटकाभ्याम्
prākoṭakābhyām
|
प्राकोटकेभ्यः
prākoṭakebhyaḥ
|
| Ablative |
प्राकोटकात्
prākoṭakāt
|
प्राकोटकाभ्याम्
prākoṭakābhyām
|
प्राकोटकेभ्यः
prākoṭakebhyaḥ
|
| Genitive |
प्राकोटकस्य
prākoṭakasya
|
प्राकोटकयोः
prākoṭakayoḥ
|
प्राकोटकानाम्
prākoṭakānām
|
| Locative |
प्राकोटके
prākoṭake
|
प्राकोटकयोः
prākoṭakayoḥ
|
प्राकोटकेषु
prākoṭakeṣu
|