| Singular | Dual | Plural |
Nominativo |
प्राकोटकम्
prākoṭakam
|
प्राकोटके
prākoṭake
|
प्राकोटकानि
prākoṭakāni
|
Vocativo |
प्राकोटक
prākoṭaka
|
प्राकोटके
prākoṭake
|
प्राकोटकानि
prākoṭakāni
|
Acusativo |
प्राकोटकम्
prākoṭakam
|
प्राकोटके
prākoṭake
|
प्राकोटकानि
prākoṭakāni
|
Instrumental |
प्राकोटकेन
prākoṭakena
|
प्राकोटकाभ्याम्
prākoṭakābhyām
|
प्राकोटकैः
prākoṭakaiḥ
|
Dativo |
प्राकोटकाय
prākoṭakāya
|
प्राकोटकाभ्याम्
prākoṭakābhyām
|
प्राकोटकेभ्यः
prākoṭakebhyaḥ
|
Ablativo |
प्राकोटकात्
prākoṭakāt
|
प्राकोटकाभ्याम्
prākoṭakābhyām
|
प्राकोटकेभ्यः
prākoṭakebhyaḥ
|
Genitivo |
प्राकोटकस्य
prākoṭakasya
|
प्राकोटकयोः
prākoṭakayoḥ
|
प्राकोटकानाम्
prākoṭakānām
|
Locativo |
प्राकोटके
prākoṭake
|
प्राकोटकयोः
prākoṭakayoḥ
|
प्राकोटकेषु
prākoṭakeṣu
|