Sanskrit tools

Sanskrit declension


Declension of प्रागहि prāgahi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रागहिः prāgahiḥ
प्रागही prāgahī
प्रागहयः prāgahayaḥ
Vocative प्रागहे prāgahe
प्रागही prāgahī
प्रागहयः prāgahayaḥ
Accusative प्रागहिम् prāgahim
प्रागही prāgahī
प्रागहीन् prāgahīn
Instrumental प्रागहिणा prāgahiṇā
प्रागहिभ्याम् prāgahibhyām
प्रागहिभिः prāgahibhiḥ
Dative प्रागहये prāgahaye
प्रागहिभ्याम् prāgahibhyām
प्रागहिभ्यः prāgahibhyaḥ
Ablative प्रागहेः prāgaheḥ
प्रागहिभ्याम् prāgahibhyām
प्रागहिभ्यः prāgahibhyaḥ
Genitive प्रागहेः prāgaheḥ
प्रागह्योः prāgahyoḥ
प्रागहीणाम् prāgahīṇām
Locative प्रागहौ prāgahau
प्रागह्योः prāgahyoḥ
प्रागहिषु prāgahiṣu