Singular | Dual | Plural | |
Nominativo |
प्रागहिः
prāgahiḥ |
प्रागही
prāgahī |
प्रागहयः
prāgahayaḥ |
Vocativo |
प्रागहे
prāgahe |
प्रागही
prāgahī |
प्रागहयः
prāgahayaḥ |
Acusativo |
प्रागहिम्
prāgahim |
प्रागही
prāgahī |
प्रागहीन्
prāgahīn |
Instrumental |
प्रागहिणा
prāgahiṇā |
प्रागहिभ्याम्
prāgahibhyām |
प्रागहिभिः
prāgahibhiḥ |
Dativo |
प्रागहये
prāgahaye |
प्रागहिभ्याम्
prāgahibhyām |
प्रागहिभ्यः
prāgahibhyaḥ |
Ablativo |
प्रागहेः
prāgaheḥ |
प्रागहिभ्याम्
prāgahibhyām |
प्रागहिभ्यः
prāgahibhyaḥ |
Genitivo |
प्रागहेः
prāgaheḥ |
प्रागह्योः
prāgahyoḥ |
प्रागहीणाम्
prāgahīṇām |
Locativo |
प्रागहौ
prāgahau |
प्रागह्योः
prāgahyoḥ |
प्रागहिषु
prāgahiṣu |