Sanskrit tools

Sanskrit declension


Declension of प्रागहीय prāgahīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रागहीयम् prāgahīyam
प्रागहीये prāgahīye
प्रागहीयाणि prāgahīyāṇi
Vocative प्रागहीय prāgahīya
प्रागहीये prāgahīye
प्रागहीयाणि prāgahīyāṇi
Accusative प्रागहीयम् prāgahīyam
प्रागहीये prāgahīye
प्रागहीयाणि prāgahīyāṇi
Instrumental प्रागहीयेण prāgahīyeṇa
प्रागहीयाभ्याम् prāgahīyābhyām
प्रागहीयैः prāgahīyaiḥ
Dative प्रागहीयाय prāgahīyāya
प्रागहीयाभ्याम् prāgahīyābhyām
प्रागहीयेभ्यः prāgahīyebhyaḥ
Ablative प्रागहीयात् prāgahīyāt
प्रागहीयाभ्याम् prāgahīyābhyām
प्रागहीयेभ्यः prāgahīyebhyaḥ
Genitive प्रागहीयस्य prāgahīyasya
प्रागहीययोः prāgahīyayoḥ
प्रागहीयाणाम् prāgahīyāṇām
Locative प्रागहीये prāgahīye
प्रागहीययोः prāgahīyayoḥ
प्रागहीयेषु prāgahīyeṣu