| Singular | Dual | Plural |
| Nominativo |
प्रागहीयम्
prāgahīyam
|
प्रागहीये
prāgahīye
|
प्रागहीयाणि
prāgahīyāṇi
|
| Vocativo |
प्रागहीय
prāgahīya
|
प्रागहीये
prāgahīye
|
प्रागहीयाणि
prāgahīyāṇi
|
| Acusativo |
प्रागहीयम्
prāgahīyam
|
प्रागहीये
prāgahīye
|
प्रागहीयाणि
prāgahīyāṇi
|
| Instrumental |
प्रागहीयेण
prāgahīyeṇa
|
प्रागहीयाभ्याम्
prāgahīyābhyām
|
प्रागहीयैः
prāgahīyaiḥ
|
| Dativo |
प्रागहीयाय
prāgahīyāya
|
प्रागहीयाभ्याम्
prāgahīyābhyām
|
प्रागहीयेभ्यः
prāgahīyebhyaḥ
|
| Ablativo |
प्रागहीयात्
prāgahīyāt
|
प्रागहीयाभ्याम्
prāgahīyābhyām
|
प्रागहीयेभ्यः
prāgahīyebhyaḥ
|
| Genitivo |
प्रागहीयस्य
prāgahīyasya
|
प्रागहीययोः
prāgahīyayoḥ
|
प्रागहीयाणाम्
prāgahīyāṇām
|
| Locativo |
प्रागहीये
prāgahīye
|
प्रागहीययोः
prāgahīyayoḥ
|
प्रागहीयेषु
prāgahīyeṣu
|