Sanskrit tools

Sanskrit declension


Declension of प्राग्र prāgra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राग्रम् prāgram
प्राग्रे prāgre
प्राग्राणि prāgrāṇi
Vocative प्राग्र prāgra
प्राग्रे prāgre
प्राग्राणि prāgrāṇi
Accusative प्राग्रम् prāgram
प्राग्रे prāgre
प्राग्राणि prāgrāṇi
Instrumental प्राग्रेण prāgreṇa
प्राग्राभ्याम् prāgrābhyām
प्राग्रैः prāgraiḥ
Dative प्राग्राय prāgrāya
प्राग्राभ्याम् prāgrābhyām
प्राग्रेभ्यः prāgrebhyaḥ
Ablative प्राग्रात् prāgrāt
प्राग्राभ्याम् prāgrābhyām
प्राग्रेभ्यः prāgrebhyaḥ
Genitive प्राग्रस्य prāgrasya
प्राग्रयोः prāgrayoḥ
प्राग्राणाम् prāgrāṇām
Locative प्राग्रे prāgre
प्राग्रयोः prāgrayoḥ
प्राग्रेषु prāgreṣu