Singular | Dual | Plural | |
Nominativo |
प्राग्रम्
prāgram |
प्राग्रे
prāgre |
प्राग्राणि
prāgrāṇi |
Vocativo |
प्राग्र
prāgra |
प्राग्रे
prāgre |
प्राग्राणि
prāgrāṇi |
Acusativo |
प्राग्रम्
prāgram |
प्राग्रे
prāgre |
प्राग्राणि
prāgrāṇi |
Instrumental |
प्राग्रेण
prāgreṇa |
प्राग्राभ्याम्
prāgrābhyām |
प्राग्रैः
prāgraiḥ |
Dativo |
प्राग्राय
prāgrāya |
प्राग्राभ्याम्
prāgrābhyām |
प्राग्रेभ्यः
prāgrebhyaḥ |
Ablativo |
प्राग्रात्
prāgrāt |
प्राग्राभ्याम्
prāgrābhyām |
प्राग्रेभ्यः
prāgrebhyaḥ |
Genitivo |
प्राग्रस्य
prāgrasya |
प्राग्रयोः
prāgrayoḥ |
प्राग्राणाम्
prāgrāṇām |
Locativo |
प्राग्रे
prāgre |
प्राग्रयोः
prāgrayoḥ |
प्राग्रेषु
prāgreṣu |