Sanskrit tools

Sanskrit declension


Declension of प्राग्रसर prāgrasara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राग्रसरम् prāgrasaram
प्राग्रसरे prāgrasare
प्राग्रसराणि prāgrasarāṇi
Vocative प्राग्रसर prāgrasara
प्राग्रसरे prāgrasare
प्राग्रसराणि prāgrasarāṇi
Accusative प्राग्रसरम् prāgrasaram
प्राग्रसरे prāgrasare
प्राग्रसराणि prāgrasarāṇi
Instrumental प्राग्रसरेण prāgrasareṇa
प्राग्रसराभ्याम् prāgrasarābhyām
प्राग्रसरैः prāgrasaraiḥ
Dative प्राग्रसराय prāgrasarāya
प्राग्रसराभ्याम् prāgrasarābhyām
प्राग्रसरेभ्यः prāgrasarebhyaḥ
Ablative प्राग्रसरात् prāgrasarāt
प्राग्रसराभ्याम् prāgrasarābhyām
प्राग्रसरेभ्यः prāgrasarebhyaḥ
Genitive प्राग्रसरस्य prāgrasarasya
प्राग्रसरयोः prāgrasarayoḥ
प्राग्रसराणाम् prāgrasarāṇām
Locative प्राग्रसरे prāgrasare
प्राग्रसरयोः prāgrasarayoḥ
प्राग्रसरेषु prāgrasareṣu