| Singular | Dual | Plural |
| Nominativo |
प्राग्रसरम्
prāgrasaram
|
प्राग्रसरे
prāgrasare
|
प्राग्रसराणि
prāgrasarāṇi
|
| Vocativo |
प्राग्रसर
prāgrasara
|
प्राग्रसरे
prāgrasare
|
प्राग्रसराणि
prāgrasarāṇi
|
| Acusativo |
प्राग्रसरम्
prāgrasaram
|
प्राग्रसरे
prāgrasare
|
प्राग्रसराणि
prāgrasarāṇi
|
| Instrumental |
प्राग्रसरेण
prāgrasareṇa
|
प्राग्रसराभ्याम्
prāgrasarābhyām
|
प्राग्रसरैः
prāgrasaraiḥ
|
| Dativo |
प्राग्रसराय
prāgrasarāya
|
प्राग्रसराभ्याम्
prāgrasarābhyām
|
प्राग्रसरेभ्यः
prāgrasarebhyaḥ
|
| Ablativo |
प्राग्रसरात्
prāgrasarāt
|
प्राग्रसराभ्याम्
prāgrasarābhyām
|
प्राग्रसरेभ्यः
prāgrasarebhyaḥ
|
| Genitivo |
प्राग्रसरस्य
prāgrasarasya
|
प्राग्रसरयोः
prāgrasarayoḥ
|
प्राग्रसराणाम्
prāgrasarāṇām
|
| Locativo |
प्राग्रसरे
prāgrasare
|
प्राग्रसरयोः
prāgrasarayoḥ
|
प्राग्रसरेषु
prāgrasareṣu
|