Sanskrit tools

Sanskrit declension


Declension of प्राग्रहरा prāgraharā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राग्रहरा prāgraharā
प्राग्रहरे prāgrahare
प्राग्रहराः prāgraharāḥ
Vocative प्राग्रहरे prāgrahare
प्राग्रहरे prāgrahare
प्राग्रहराः prāgraharāḥ
Accusative प्राग्रहराम् prāgraharām
प्राग्रहरे prāgrahare
प्राग्रहराः prāgraharāḥ
Instrumental प्राग्रहरया prāgraharayā
प्राग्रहराभ्याम् prāgraharābhyām
प्राग्रहराभिः prāgraharābhiḥ
Dative प्राग्रहरायै prāgraharāyai
प्राग्रहराभ्याम् prāgraharābhyām
प्राग्रहराभ्यः prāgraharābhyaḥ
Ablative प्राग्रहरायाः prāgraharāyāḥ
प्राग्रहराभ्याम् prāgraharābhyām
प्राग्रहराभ्यः prāgraharābhyaḥ
Genitive प्राग्रहरायाः prāgraharāyāḥ
प्राग्रहरयोः prāgraharayoḥ
प्राग्रहराणाम् prāgraharāṇām
Locative प्राग्रहरायाम् prāgraharāyām
प्राग्रहरयोः prāgraharayoḥ
प्राग्रहरासु prāgraharāsu