| Singular | Dual | Plural |
Nominativo |
प्राग्रहरा
prāgraharā
|
प्राग्रहरे
prāgrahare
|
प्राग्रहराः
prāgraharāḥ
|
Vocativo |
प्राग्रहरे
prāgrahare
|
प्राग्रहरे
prāgrahare
|
प्राग्रहराः
prāgraharāḥ
|
Acusativo |
प्राग्रहराम्
prāgraharām
|
प्राग्रहरे
prāgrahare
|
प्राग्रहराः
prāgraharāḥ
|
Instrumental |
प्राग्रहरया
prāgraharayā
|
प्राग्रहराभ्याम्
prāgraharābhyām
|
प्राग्रहराभिः
prāgraharābhiḥ
|
Dativo |
प्राग्रहरायै
prāgraharāyai
|
प्राग्रहराभ्याम्
prāgraharābhyām
|
प्राग्रहराभ्यः
prāgraharābhyaḥ
|
Ablativo |
प्राग्रहरायाः
prāgraharāyāḥ
|
प्राग्रहराभ्याम्
prāgraharābhyām
|
प्राग्रहराभ्यः
prāgraharābhyaḥ
|
Genitivo |
प्राग्रहरायाः
prāgraharāyāḥ
|
प्राग्रहरयोः
prāgraharayoḥ
|
प्राग्रहराणाम्
prāgraharāṇām
|
Locativo |
प्राग्रहरायाम्
prāgraharāyām
|
प्राग्रहरयोः
prāgraharayoḥ
|
प्राग्रहरासु
prāgraharāsu
|