Sanskrit tools

Sanskrit declension


Declension of प्राघुण prāghuṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राघुणः prāghuṇaḥ
प्राघुणौ prāghuṇau
प्राघुणाः prāghuṇāḥ
Vocative प्राघुण prāghuṇa
प्राघुणौ prāghuṇau
प्राघुणाः prāghuṇāḥ
Accusative प्राघुणम् prāghuṇam
प्राघुणौ prāghuṇau
प्राघुणान् prāghuṇān
Instrumental प्राघुणेन prāghuṇena
प्राघुणाभ्याम् prāghuṇābhyām
प्राघुणैः prāghuṇaiḥ
Dative प्राघुणाय prāghuṇāya
प्राघुणाभ्याम् prāghuṇābhyām
प्राघुणेभ्यः prāghuṇebhyaḥ
Ablative प्राघुणात् prāghuṇāt
प्राघुणाभ्याम् prāghuṇābhyām
प्राघुणेभ्यः prāghuṇebhyaḥ
Genitive प्राघुणस्य prāghuṇasya
प्राघुणयोः prāghuṇayoḥ
प्राघुणानाम् prāghuṇānām
Locative प्राघुणे prāghuṇe
प्राघुणयोः prāghuṇayoḥ
प्राघुणेषु prāghuṇeṣu