| Singular | Dual | Plural |
| Nominative |
प्राघुणः
prāghuṇaḥ
|
प्राघुणौ
prāghuṇau
|
प्राघुणाः
prāghuṇāḥ
|
| Vocative |
प्राघुण
prāghuṇa
|
प्राघुणौ
prāghuṇau
|
प्राघुणाः
prāghuṇāḥ
|
| Accusative |
प्राघुणम्
prāghuṇam
|
प्राघुणौ
prāghuṇau
|
प्राघुणान्
prāghuṇān
|
| Instrumental |
प्राघुणेन
prāghuṇena
|
प्राघुणाभ्याम्
prāghuṇābhyām
|
प्राघुणैः
prāghuṇaiḥ
|
| Dative |
प्राघुणाय
prāghuṇāya
|
प्राघुणाभ्याम्
prāghuṇābhyām
|
प्राघुणेभ्यः
prāghuṇebhyaḥ
|
| Ablative |
प्राघुणात्
prāghuṇāt
|
प्राघुणाभ्याम्
prāghuṇābhyām
|
प्राघुणेभ्यः
prāghuṇebhyaḥ
|
| Genitive |
प्राघुणस्य
prāghuṇasya
|
प्राघुणयोः
prāghuṇayoḥ
|
प्राघुणानाम्
prāghuṇānām
|
| Locative |
प्राघुणे
prāghuṇe
|
प्राघुणयोः
prāghuṇayoḥ
|
प्राघुणेषु
prāghuṇeṣu
|