| Singular | Dual | Plural |
Nominativo |
प्राघुणः
prāghuṇaḥ
|
प्राघुणौ
prāghuṇau
|
प्राघुणाः
prāghuṇāḥ
|
Vocativo |
प्राघुण
prāghuṇa
|
प्राघुणौ
prāghuṇau
|
प्राघुणाः
prāghuṇāḥ
|
Acusativo |
प्राघुणम्
prāghuṇam
|
प्राघुणौ
prāghuṇau
|
प्राघुणान्
prāghuṇān
|
Instrumental |
प्राघुणेन
prāghuṇena
|
प्राघुणाभ्याम्
prāghuṇābhyām
|
प्राघुणैः
prāghuṇaiḥ
|
Dativo |
प्राघुणाय
prāghuṇāya
|
प्राघुणाभ्याम्
prāghuṇābhyām
|
प्राघुणेभ्यः
prāghuṇebhyaḥ
|
Ablativo |
प्राघुणात्
prāghuṇāt
|
प्राघुणाभ्याम्
prāghuṇābhyām
|
प्राघुणेभ्यः
prāghuṇebhyaḥ
|
Genitivo |
प्राघुणस्य
prāghuṇasya
|
प्राघुणयोः
prāghuṇayoḥ
|
प्राघुणानाम्
prāghuṇānām
|
Locativo |
प्राघुणे
prāghuṇe
|
प्राघुणयोः
prāghuṇayoḥ
|
प्राघुणेषु
prāghuṇeṣu
|