| Singular | Dual | Plural |
Nominative |
प्राघुणकः
prāghuṇakaḥ
|
प्राघुणकौ
prāghuṇakau
|
प्राघुणकाः
prāghuṇakāḥ
|
Vocative |
प्राघुणक
prāghuṇaka
|
प्राघुणकौ
prāghuṇakau
|
प्राघुणकाः
prāghuṇakāḥ
|
Accusative |
प्राघुणकम्
prāghuṇakam
|
प्राघुणकौ
prāghuṇakau
|
प्राघुणकान्
prāghuṇakān
|
Instrumental |
प्राघुणकेन
prāghuṇakena
|
प्राघुणकाभ्याम्
prāghuṇakābhyām
|
प्राघुणकैः
prāghuṇakaiḥ
|
Dative |
प्राघुणकाय
prāghuṇakāya
|
प्राघुणकाभ्याम्
prāghuṇakābhyām
|
प्राघुणकेभ्यः
prāghuṇakebhyaḥ
|
Ablative |
प्राघुणकात्
prāghuṇakāt
|
प्राघुणकाभ्याम्
prāghuṇakābhyām
|
प्राघुणकेभ्यः
prāghuṇakebhyaḥ
|
Genitive |
प्राघुणकस्य
prāghuṇakasya
|
प्राघुणकयोः
prāghuṇakayoḥ
|
प्राघुणकानाम्
prāghuṇakānām
|
Locative |
प्राघुणके
prāghuṇake
|
प्राघुणकयोः
prāghuṇakayoḥ
|
प्राघुणकेषु
prāghuṇakeṣu
|