Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्राघुणक prāghuṇaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राघुणकः prāghuṇakaḥ
प्राघुणकौ prāghuṇakau
प्राघुणकाः prāghuṇakāḥ
Vocativo प्राघुणक prāghuṇaka
प्राघुणकौ prāghuṇakau
प्राघुणकाः prāghuṇakāḥ
Acusativo प्राघुणकम् prāghuṇakam
प्राघुणकौ prāghuṇakau
प्राघुणकान् prāghuṇakān
Instrumental प्राघुणकेन prāghuṇakena
प्राघुणकाभ्याम् prāghuṇakābhyām
प्राघुणकैः prāghuṇakaiḥ
Dativo प्राघुणकाय prāghuṇakāya
प्राघुणकाभ्याम् prāghuṇakābhyām
प्राघुणकेभ्यः prāghuṇakebhyaḥ
Ablativo प्राघुणकात् prāghuṇakāt
प्राघुणकाभ्याम् prāghuṇakābhyām
प्राघुणकेभ्यः prāghuṇakebhyaḥ
Genitivo प्राघुणकस्य prāghuṇakasya
प्राघुणकयोः prāghuṇakayoḥ
प्राघुणकानाम् prāghuṇakānām
Locativo प्राघुणके prāghuṇake
प्राघुणकयोः prāghuṇakayoḥ
प्राघुणकेषु prāghuṇakeṣu