| Singular | Dual | Plural |
Nominative |
प्राघूर्णिका
prāghūrṇikā
|
प्राघूर्णिके
prāghūrṇike
|
प्राघूर्णिकाः
prāghūrṇikāḥ
|
Vocative |
प्राघूर्णिके
prāghūrṇike
|
प्राघूर्णिके
prāghūrṇike
|
प्राघूर्णिकाः
prāghūrṇikāḥ
|
Accusative |
प्राघूर्णिकाम्
prāghūrṇikām
|
प्राघूर्णिके
prāghūrṇike
|
प्राघूर्णिकाः
prāghūrṇikāḥ
|
Instrumental |
प्राघूर्णिकया
prāghūrṇikayā
|
प्राघूर्णिकाभ्याम्
prāghūrṇikābhyām
|
प्राघूर्णिकाभिः
prāghūrṇikābhiḥ
|
Dative |
प्राघूर्णिकायै
prāghūrṇikāyai
|
प्राघूर्णिकाभ्याम्
prāghūrṇikābhyām
|
प्राघूर्णिकाभ्यः
prāghūrṇikābhyaḥ
|
Ablative |
प्राघूर्णिकायाः
prāghūrṇikāyāḥ
|
प्राघूर्णिकाभ्याम्
prāghūrṇikābhyām
|
प्राघूर्णिकाभ्यः
prāghūrṇikābhyaḥ
|
Genitive |
प्राघूर्णिकायाः
prāghūrṇikāyāḥ
|
प्राघूर्णिकयोः
prāghūrṇikayoḥ
|
प्राघूर्णिकानाम्
prāghūrṇikānām
|
Locative |
प्राघूर्णिकायाम्
prāghūrṇikāyām
|
प्राघूर्णिकयोः
prāghūrṇikayoḥ
|
प्राघूर्णिकासु
prāghūrṇikāsu
|