Sanskrit tools

Sanskrit declension


Declension of प्राघूर्णिका prāghūrṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राघूर्णिका prāghūrṇikā
प्राघूर्णिके prāghūrṇike
प्राघूर्णिकाः prāghūrṇikāḥ
Vocative प्राघूर्णिके prāghūrṇike
प्राघूर्णिके prāghūrṇike
प्राघूर्णिकाः prāghūrṇikāḥ
Accusative प्राघूर्णिकाम् prāghūrṇikām
प्राघूर्णिके prāghūrṇike
प्राघूर्णिकाः prāghūrṇikāḥ
Instrumental प्राघूर्णिकया prāghūrṇikayā
प्राघूर्णिकाभ्याम् prāghūrṇikābhyām
प्राघूर्णिकाभिः prāghūrṇikābhiḥ
Dative प्राघूर्णिकायै prāghūrṇikāyai
प्राघूर्णिकाभ्याम् prāghūrṇikābhyām
प्राघूर्णिकाभ्यः prāghūrṇikābhyaḥ
Ablative प्राघूर्णिकायाः prāghūrṇikāyāḥ
प्राघूर्णिकाभ्याम् prāghūrṇikābhyām
प्राघूर्णिकाभ्यः prāghūrṇikābhyaḥ
Genitive प्राघूर्णिकायाः prāghūrṇikāyāḥ
प्राघूर्णिकयोः prāghūrṇikayoḥ
प्राघूर्णिकानाम् prāghūrṇikānām
Locative प्राघूर्णिकायाम् prāghūrṇikāyām
प्राघूर्णिकयोः prāghūrṇikayoḥ
प्राघूर्णिकासु prāghūrṇikāsu