| Singular | Dual | Plural |
| Nominativo |
प्राघूर्णिका
prāghūrṇikā
|
प्राघूर्णिके
prāghūrṇike
|
प्राघूर्णिकाः
prāghūrṇikāḥ
|
| Vocativo |
प्राघूर्णिके
prāghūrṇike
|
प्राघूर्णिके
prāghūrṇike
|
प्राघूर्णिकाः
prāghūrṇikāḥ
|
| Acusativo |
प्राघूर्णिकाम्
prāghūrṇikām
|
प्राघूर्णिके
prāghūrṇike
|
प्राघूर्णिकाः
prāghūrṇikāḥ
|
| Instrumental |
प्राघूर्णिकया
prāghūrṇikayā
|
प्राघूर्णिकाभ्याम्
prāghūrṇikābhyām
|
प्राघूर्णिकाभिः
prāghūrṇikābhiḥ
|
| Dativo |
प्राघूर्णिकायै
prāghūrṇikāyai
|
प्राघूर्णिकाभ्याम्
prāghūrṇikābhyām
|
प्राघूर्णिकाभ्यः
prāghūrṇikābhyaḥ
|
| Ablativo |
प्राघूर्णिकायाः
prāghūrṇikāyāḥ
|
प्राघूर्णिकाभ्याम्
prāghūrṇikābhyām
|
प्राघूर्णिकाभ्यः
prāghūrṇikābhyaḥ
|
| Genitivo |
प्राघूर्णिकायाः
prāghūrṇikāyāḥ
|
प्राघूर्णिकयोः
prāghūrṇikayoḥ
|
प्राघूर्णिकानाम्
prāghūrṇikānām
|
| Locativo |
प्राघूर्णिकायाम्
prāghūrṇikāyām
|
प्राघूर्णिकयोः
prāghūrṇikayoḥ
|
प्राघूर्णिकासु
prāghūrṇikāsu
|