Sanskrit tools

Sanskrit declension


Declension of प्राचिका prācikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राचिका prācikā
प्राचिके prācike
प्राचिकाः prācikāḥ
Vocative प्राचिके prācike
प्राचिके prācike
प्राचिकाः prācikāḥ
Accusative प्राचिकाम् prācikām
प्राचिके prācike
प्राचिकाः prācikāḥ
Instrumental प्राचिकया prācikayā
प्राचिकाभ्याम् prācikābhyām
प्राचिकाभिः prācikābhiḥ
Dative प्राचिकायै prācikāyai
प्राचिकाभ्याम् prācikābhyām
प्राचिकाभ्यः prācikābhyaḥ
Ablative प्राचिकायाः prācikāyāḥ
प्राचिकाभ्याम् prācikābhyām
प्राचिकाभ्यः prācikābhyaḥ
Genitive प्राचिकायाः prācikāyāḥ
प्राचिकयोः prācikayoḥ
प्राचिकानाम् prācikānām
Locative प्राचिकायाम् prācikāyām
प्राचिकयोः prācikayoḥ
प्राचिकासु prācikāsu