Singular | Dual | Plural | |
Nominative |
प्राचिका
prācikā |
प्राचिके
prācike |
प्राचिकाः
prācikāḥ |
Vocative |
प्राचिके
prācike |
प्राचिके
prācike |
प्राचिकाः
prācikāḥ |
Accusative |
प्राचिकाम्
prācikām |
प्राचिके
prācike |
प्राचिकाः
prācikāḥ |
Instrumental |
प्राचिकया
prācikayā |
प्राचिकाभ्याम्
prācikābhyām |
प्राचिकाभिः
prācikābhiḥ |
Dative |
प्राचिकायै
prācikāyai |
प्राचिकाभ्याम्
prācikābhyām |
प्राचिकाभ्यः
prācikābhyaḥ |
Ablative |
प्राचिकायाः
prācikāyāḥ |
प्राचिकाभ्याम्
prācikābhyām |
प्राचिकाभ्यः
prācikābhyaḥ |
Genitive |
प्राचिकायाः
prācikāyāḥ |
प्राचिकयोः
prācikayoḥ |
प्राचिकानाम्
prācikānām |
Locative |
प्राचिकायाम्
prācikāyām |
प्राचिकयोः
prācikayoḥ |
प्राचिकासु
prācikāsu |