| Singular | Dual | Plural |
| Nominativo |
प्राचिका
prācikā
|
प्राचिके
prācike
|
प्राचिकाः
prācikāḥ
|
| Vocativo |
प्राचिके
prācike
|
प्राचिके
prācike
|
प्राचिकाः
prācikāḥ
|
| Acusativo |
प्राचिकाम्
prācikām
|
प्राचिके
prācike
|
प्राचिकाः
prācikāḥ
|
| Instrumental |
प्राचिकया
prācikayā
|
प्राचिकाभ्याम्
prācikābhyām
|
प्राचिकाभिः
prācikābhiḥ
|
| Dativo |
प्राचिकायै
prācikāyai
|
प्राचिकाभ्याम्
prācikābhyām
|
प्राचिकाभ्यः
prācikābhyaḥ
|
| Ablativo |
प्राचिकायाः
prācikāyāḥ
|
प्राचिकाभ्याम्
prācikābhyām
|
प्राचिकाभ्यः
prācikābhyaḥ
|
| Genitivo |
प्राचिकायाः
prācikāyāḥ
|
प्राचिकयोः
prācikayoḥ
|
प्राचिकानाम्
prācikānām
|
| Locativo |
प्राचिकायाम्
prācikāyām
|
प्राचिकयोः
prācikayoḥ
|
प्राचिकासु
prācikāsu
|