Sanskrit tools

Sanskrit declension


Declension of प्राचिक्य prācikya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राचिक्यम् prācikyam
प्राचिक्ये prācikye
प्राचिक्यानि prācikyāni
Vocative प्राचिक्य prācikya
प्राचिक्ये prācikye
प्राचिक्यानि prācikyāni
Accusative प्राचिक्यम् prācikyam
प्राचिक्ये prācikye
प्राचिक्यानि prācikyāni
Instrumental प्राचिक्येन prācikyena
प्राचिक्याभ्याम् prācikyābhyām
प्राचिक्यैः prācikyaiḥ
Dative प्राचिक्याय prācikyāya
प्राचिक्याभ्याम् prācikyābhyām
प्राचिक्येभ्यः prācikyebhyaḥ
Ablative प्राचिक्यात् prācikyāt
प्राचिक्याभ्याम् prācikyābhyām
प्राचिक्येभ्यः prācikyebhyaḥ
Genitive प्राचिक्यस्य prācikyasya
प्राचिक्ययोः prācikyayoḥ
प्राचिक्यानाम् prācikyānām
Locative प्राचिक्ये prācikye
प्राचिक्ययोः prācikyayoḥ
प्राचिक्येषु prācikyeṣu