| Singular | Dual | Plural |
Nominativo |
प्राचिक्यम्
prācikyam
|
प्राचिक्ये
prācikye
|
प्राचिक्यानि
prācikyāni
|
Vocativo |
प्राचिक्य
prācikya
|
प्राचिक्ये
prācikye
|
प्राचिक्यानि
prācikyāni
|
Acusativo |
प्राचिक्यम्
prācikyam
|
प्राचिक्ये
prācikye
|
प्राचिक्यानि
prācikyāni
|
Instrumental |
प्राचिक्येन
prācikyena
|
प्राचिक्याभ्याम्
prācikyābhyām
|
प्राचिक्यैः
prācikyaiḥ
|
Dativo |
प्राचिक्याय
prācikyāya
|
प्राचिक्याभ्याम्
prācikyābhyām
|
प्राचिक्येभ्यः
prācikyebhyaḥ
|
Ablativo |
प्राचिक्यात्
prācikyāt
|
प्राचिक्याभ्याम्
prācikyābhyām
|
प्राचिक्येभ्यः
prācikyebhyaḥ
|
Genitivo |
प्राचिक्यस्य
prācikyasya
|
प्राचिक्ययोः
prācikyayoḥ
|
प्राचिक्यानाम्
prācikyānām
|
Locativo |
प्राचिक्ये
prācikye
|
प्राचिक्ययोः
prācikyayoḥ
|
प्राचिक्येषु
prācikyeṣu
|