Sanskrit tools

Sanskrit declension


Declension of प्राजक prājaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजकः prājakaḥ
प्राजकौ prājakau
प्राजकाः prājakāḥ
Vocative प्राजक prājaka
प्राजकौ prājakau
प्राजकाः prājakāḥ
Accusative प्राजकम् prājakam
प्राजकौ prājakau
प्राजकान् prājakān
Instrumental प्राजकेन prājakena
प्राजकाभ्याम् prājakābhyām
प्राजकैः prājakaiḥ
Dative प्राजकाय prājakāya
प्राजकाभ्याम् prājakābhyām
प्राजकेभ्यः prājakebhyaḥ
Ablative प्राजकात् prājakāt
प्राजकाभ्याम् prājakābhyām
प्राजकेभ्यः prājakebhyaḥ
Genitive प्राजकस्य prājakasya
प्राजकयोः prājakayoḥ
प्राजकानाम् prājakānām
Locative प्राजके prājake
प्राजकयोः prājakayoḥ
प्राजकेषु prājakeṣu