| Singular | Dual | Plural | |
| Nominativo |
प्राजकः
prājakaḥ |
प्राजकौ
prājakau |
प्राजकाः
prājakāḥ |
| Vocativo |
प्राजक
prājaka |
प्राजकौ
prājakau |
प्राजकाः
prājakāḥ |
| Acusativo |
प्राजकम्
prājakam |
प्राजकौ
prājakau |
प्राजकान्
prājakān |
| Instrumental |
प्राजकेन
prājakena |
प्राजकाभ्याम्
prājakābhyām |
प्राजकैः
prājakaiḥ |
| Dativo |
प्राजकाय
prājakāya |
प्राजकाभ्याम्
prājakābhyām |
प्राजकेभ्यः
prājakebhyaḥ |
| Ablativo |
प्राजकात्
prājakāt |
प्राजकाभ्याम्
prājakābhyām |
प्राजकेभ्यः
prājakebhyaḥ |
| Genitivo |
प्राजकस्य
prājakasya |
प्राजकयोः
prājakayoḥ |
प्राजकानाम्
prājakānām |
| Locativo |
प्राजके
prājake |
प्राजकयोः
prājakayoḥ |
प्राजकेषु
prājakeṣu |