| Singular | Dual | Plural |
| Nominative |
प्राजनी
prājanī
|
प्राजनिनौ
prājaninau
|
प्राजनिनः
prājaninaḥ
|
| Vocative |
प्राजनिन्
prājanin
|
प्राजनिनौ
prājaninau
|
प्राजनिनः
prājaninaḥ
|
| Accusative |
प्राजनिनम्
prājaninam
|
प्राजनिनौ
prājaninau
|
प्राजनिनः
prājaninaḥ
|
| Instrumental |
प्राजनिना
prājaninā
|
प्राजनिभ्याम्
prājanibhyām
|
प्राजनिभिः
prājanibhiḥ
|
| Dative |
प्राजनिने
prājanine
|
प्राजनिभ्याम्
prājanibhyām
|
प्राजनिभ्यः
prājanibhyaḥ
|
| Ablative |
प्राजनिनः
prājaninaḥ
|
प्राजनिभ्याम्
prājanibhyām
|
प्राजनिभ्यः
prājanibhyaḥ
|
| Genitive |
प्राजनिनः
prājaninaḥ
|
प्राजनिनोः
prājaninoḥ
|
प्राजनिनाम्
prājaninām
|
| Locative |
प्राजनिनि
prājanini
|
प्राजनिनोः
prājaninoḥ
|
प्राजनिषु
prājaniṣu
|