Singular | Dual | Plural | |
Nominativo |
प्राजनी
prājanī |
प्राजनिनौ
prājaninau |
प्राजनिनः
prājaninaḥ |
Vocativo |
प्राजनिन्
prājanin |
प्राजनिनौ
prājaninau |
प्राजनिनः
prājaninaḥ |
Acusativo |
प्राजनिनम्
prājaninam |
प्राजनिनौ
prājaninau |
प्राजनिनः
prājaninaḥ |
Instrumental |
प्राजनिना
prājaninā |
प्राजनिभ्याम्
prājanibhyām |
प्राजनिभिः
prājanibhiḥ |
Dativo |
प्राजनिने
prājanine |
प्राजनिभ्याम्
prājanibhyām |
प्राजनिभ्यः
prājanibhyaḥ |
Ablativo |
प्राजनिनः
prājaninaḥ |
प्राजनिभ्याम्
prājanibhyām |
प्राजनिभ्यः
prājanibhyaḥ |
Genitivo |
प्राजनिनः
prājaninaḥ |
प्राजनिनोः
prājaninoḥ |
प्राजनिनाम्
prājaninām |
Locativo |
प्राजनिनि
prājanini |
प्राजनिनोः
prājaninoḥ |
प्राजनिषु
prājaniṣu |