Sanskrit tools

Sanskrit declension


Declension of प्राजिक prājika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजिकः prājikaḥ
प्राजिकौ prājikau
प्राजिकाः prājikāḥ
Vocative प्राजिक prājika
प्राजिकौ prājikau
प्राजिकाः prājikāḥ
Accusative प्राजिकम् prājikam
प्राजिकौ prājikau
प्राजिकान् prājikān
Instrumental प्राजिकेन prājikena
प्राजिकाभ्याम् prājikābhyām
प्राजिकैः prājikaiḥ
Dative प्राजिकाय prājikāya
प्राजिकाभ्याम् prājikābhyām
प्राजिकेभ्यः prājikebhyaḥ
Ablative प्राजिकात् prājikāt
प्राजिकाभ्याम् prājikābhyām
प्राजिकेभ्यः prājikebhyaḥ
Genitive प्राजिकस्य prājikasya
प्राजिकयोः prājikayoḥ
प्राजिकानाम् prājikānām
Locative प्राजिके prājike
प्राजिकयोः prājikayoḥ
प्राजिकेषु prājikeṣu