Singular | Dual | Plural | |
Nominativo |
प्राजिकः
prājikaḥ |
प्राजिकौ
prājikau |
प्राजिकाः
prājikāḥ |
Vocativo |
प्राजिक
prājika |
प्राजिकौ
prājikau |
प्राजिकाः
prājikāḥ |
Acusativo |
प्राजिकम्
prājikam |
प्राजिकौ
prājikau |
प्राजिकान्
prājikān |
Instrumental |
प्राजिकेन
prājikena |
प्राजिकाभ्याम्
prājikābhyām |
प्राजिकैः
prājikaiḥ |
Dativo |
प्राजिकाय
prājikāya |
प्राजिकाभ्याम्
prājikābhyām |
प्राजिकेभ्यः
prājikebhyaḥ |
Ablativo |
प्राजिकात्
prājikāt |
प्राजिकाभ्याम्
prājikābhyām |
प्राजिकेभ्यः
prājikebhyaḥ |
Genitivo |
प्राजिकस्य
prājikasya |
प्राजिकयोः
prājikayoḥ |
प्राजिकानाम्
prājikānām |
Locativo |
प्राजिके
prājike |
प्राजिकयोः
prājikayoḥ |
प्राजिकेषु
prājikeṣu |