| Singular | Dual | Plural | |
| Nominativo |
प्राजिकः
prājikaḥ |
प्राजिकौ
prājikau |
प्राजिकाः
prājikāḥ |
| Vocativo |
प्राजिक
prājika |
प्राजिकौ
prājikau |
प्राजिकाः
prājikāḥ |
| Acusativo |
प्राजिकम्
prājikam |
प्राजिकौ
prājikau |
प्राजिकान्
prājikān |
| Instrumental |
प्राजिकेन
prājikena |
प्राजिकाभ्याम्
prājikābhyām |
प्राजिकैः
prājikaiḥ |
| Dativo |
प्राजिकाय
prājikāya |
प्राजिकाभ्याम्
prājikābhyām |
प्राजिकेभ्यः
prājikebhyaḥ |
| Ablativo |
प्राजिकात्
prājikāt |
प्राजिकाभ्याम्
prājikābhyām |
प्राजिकेभ्यः
prājikebhyaḥ |
| Genitivo |
प्राजिकस्य
prājikasya |
प्राजिकयोः
prājikayoḥ |
प्राजिकानाम्
prājikānām |
| Locativo |
प्राजिके
prājike |
प्राजिकयोः
prājikayoḥ |
प्राजिकेषु
prājikeṣu |