Sanskrit tools

Sanskrit declension


Declension of प्राजिधर prājidhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजिधरः prājidharaḥ
प्राजिधरौ prājidharau
प्राजिधराः prājidharāḥ
Vocative प्राजिधर prājidhara
प्राजिधरौ prājidharau
प्राजिधराः prājidharāḥ
Accusative प्राजिधरम् prājidharam
प्राजिधरौ prājidharau
प्राजिधरान् prājidharān
Instrumental प्राजिधरेण prājidhareṇa
प्राजिधराभ्याम् prājidharābhyām
प्राजिधरैः prājidharaiḥ
Dative प्राजिधराय prājidharāya
प्राजिधराभ्याम् prājidharābhyām
प्राजिधरेभ्यः prājidharebhyaḥ
Ablative प्राजिधरात् prājidharāt
प्राजिधराभ्याम् prājidharābhyām
प्राजिधरेभ्यः prājidharebhyaḥ
Genitive प्राजिधरस्य prājidharasya
प्राजिधरयोः prājidharayoḥ
प्राजिधराणाम् prājidharāṇām
Locative प्राजिधरे prājidhare
प्राजिधरयोः prājidharayoḥ
प्राजिधरेषु prājidhareṣu