| Singular | Dual | Plural |
Nominativo |
प्राजिधरः
prājidharaḥ
|
प्राजिधरौ
prājidharau
|
प्राजिधराः
prājidharāḥ
|
Vocativo |
प्राजिधर
prājidhara
|
प्राजिधरौ
prājidharau
|
प्राजिधराः
prājidharāḥ
|
Acusativo |
प्राजिधरम्
prājidharam
|
प्राजिधरौ
prājidharau
|
प्राजिधरान्
prājidharān
|
Instrumental |
प्राजिधरेण
prājidhareṇa
|
प्राजिधराभ्याम्
prājidharābhyām
|
प्राजिधरैः
prājidharaiḥ
|
Dativo |
प्राजिधराय
prājidharāya
|
प्राजिधराभ्याम्
prājidharābhyām
|
प्राजिधरेभ्यः
prājidharebhyaḥ
|
Ablativo |
प्राजिधरात्
prājidharāt
|
प्राजिधराभ्याम्
prājidharābhyām
|
प्राजिधरेभ्यः
prājidharebhyaḥ
|
Genitivo |
प्राजिधरस्य
prājidharasya
|
प्राजिधरयोः
prājidharayoḥ
|
प्राजिधराणाम्
prājidharāṇām
|
Locativo |
प्राजिधरे
prājidhare
|
प्राजिधरयोः
prājidharayoḥ
|
प्राजिधरेषु
prājidhareṣu
|