Singular | Dual | Plural | |
Nominative |
प्राजलः
prājalaḥ |
प्राजलौ
prājalau |
प्राजलाः
prājalāḥ |
Vocative |
प्राजल
prājala |
प्राजलौ
prājalau |
प्राजलाः
prājalāḥ |
Accusative |
प्राजलम्
prājalam |
प्राजलौ
prājalau |
प्राजलान्
prājalān |
Instrumental |
प्राजलेन
prājalena |
प्राजलाभ्याम्
prājalābhyām |
प्राजलैः
prājalaiḥ |
Dative |
प्राजलाय
prājalāya |
प्राजलाभ्याम्
prājalābhyām |
प्राजलेभ्यः
prājalebhyaḥ |
Ablative |
प्राजलात्
prājalāt |
प्राजलाभ्याम्
prājalābhyām |
प्राजलेभ्यः
prājalebhyaḥ |
Genitive |
प्राजलस्य
prājalasya |
प्राजलयोः
prājalayoḥ |
प्राजलानाम्
prājalānām |
Locative |
प्राजले
prājale |
प्राजलयोः
prājalayoḥ |
प्राजलेषु
prājaleṣu |