Sanskrit tools

Sanskrit declension


Declension of प्राजल prājala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजलः prājalaḥ
प्राजलौ prājalau
प्राजलाः prājalāḥ
Vocative प्राजल prājala
प्राजलौ prājalau
प्राजलाः prājalāḥ
Accusative प्राजलम् prājalam
प्राजलौ prājalau
प्राजलान् prājalān
Instrumental प्राजलेन prājalena
प्राजलाभ्याम् prājalābhyām
प्राजलैः prājalaiḥ
Dative प्राजलाय prājalāya
प्राजलाभ्याम् prājalābhyām
प्राजलेभ्यः prājalebhyaḥ
Ablative प्राजलात् prājalāt
प्राजलाभ्याम् prājalābhyām
प्राजलेभ्यः prājalebhyaḥ
Genitive प्राजलस्य prājalasya
प्राजलयोः prājalayoḥ
प्राजलानाम् prājalānām
Locative प्राजले prājale
प्राजलयोः prājalayoḥ
प्राजलेषु prājaleṣu