| Singular | Dual | Plural | |
| Nominativo |
प्राजलः
prājalaḥ |
प्राजलौ
prājalau |
प्राजलाः
prājalāḥ |
| Vocativo |
प्राजल
prājala |
प्राजलौ
prājalau |
प्राजलाः
prājalāḥ |
| Acusativo |
प्राजलम्
prājalam |
प्राजलौ
prājalau |
प्राजलान्
prājalān |
| Instrumental |
प्राजलेन
prājalena |
प्राजलाभ्याम्
prājalābhyām |
प्राजलैः
prājalaiḥ |
| Dativo |
प्राजलाय
prājalāya |
प्राजलाभ्याम्
prājalābhyām |
प्राजलेभ्यः
prājalebhyaḥ |
| Ablativo |
प्राजलात्
prājalāt |
प्राजलाभ्याम्
prājalābhyām |
प्राजलेभ्यः
prājalebhyaḥ |
| Genitivo |
प्राजलस्य
prājalasya |
प्राजलयोः
prājalayoḥ |
प्राजलानाम्
prājalānām |
| Locativo |
प्राजले
prājale |
प्राजलयोः
prājalayoḥ |
प्राजलेषु
prājaleṣu |