| Singular | Dual | Plural |
| Nominative |
प्राजापत्यप्रदायी
prājāpatyapradāyī
|
प्राजापत्यप्रदायिनौ
prājāpatyapradāyinau
|
प्राजापत्यप्रदायिनः
prājāpatyapradāyinaḥ
|
| Vocative |
प्राजापत्यप्रदायिन्
prājāpatyapradāyin
|
प्राजापत्यप्रदायिनौ
prājāpatyapradāyinau
|
प्राजापत्यप्रदायिनः
prājāpatyapradāyinaḥ
|
| Accusative |
प्राजापत्यप्रदायिनम्
prājāpatyapradāyinam
|
प्राजापत्यप्रदायिनौ
prājāpatyapradāyinau
|
प्राजापत्यप्रदायिनः
prājāpatyapradāyinaḥ
|
| Instrumental |
प्राजापत्यप्रदायिना
prājāpatyapradāyinā
|
प्राजापत्यप्रदायिभ्याम्
prājāpatyapradāyibhyām
|
प्राजापत्यप्रदायिभिः
prājāpatyapradāyibhiḥ
|
| Dative |
प्राजापत्यप्रदायिने
prājāpatyapradāyine
|
प्राजापत्यप्रदायिभ्याम्
prājāpatyapradāyibhyām
|
प्राजापत्यप्रदायिभ्यः
prājāpatyapradāyibhyaḥ
|
| Ablative |
प्राजापत्यप्रदायिनः
prājāpatyapradāyinaḥ
|
प्राजापत्यप्रदायिभ्याम्
prājāpatyapradāyibhyām
|
प्राजापत्यप्रदायिभ्यः
prājāpatyapradāyibhyaḥ
|
| Genitive |
प्राजापत्यप्रदायिनः
prājāpatyapradāyinaḥ
|
प्राजापत्यप्रदायिनोः
prājāpatyapradāyinoḥ
|
प्राजापत्यप्रदायिनाम्
prājāpatyapradāyinām
|
| Locative |
प्राजापत्यप्रदायिनि
prājāpatyapradāyini
|
प्राजापत्यप्रदायिनोः
prājāpatyapradāyinoḥ
|
प्राजापत्यप्रदायिषु
prājāpatyapradāyiṣu
|