| Singular | Dual | Plural |
Nominativo |
प्राजापत्यप्रदायी
prājāpatyapradāyī
|
प्राजापत्यप्रदायिनौ
prājāpatyapradāyinau
|
प्राजापत्यप्रदायिनः
prājāpatyapradāyinaḥ
|
Vocativo |
प्राजापत्यप्रदायिन्
prājāpatyapradāyin
|
प्राजापत्यप्रदायिनौ
prājāpatyapradāyinau
|
प्राजापत्यप्रदायिनः
prājāpatyapradāyinaḥ
|
Acusativo |
प्राजापत्यप्रदायिनम्
prājāpatyapradāyinam
|
प्राजापत्यप्रदायिनौ
prājāpatyapradāyinau
|
प्राजापत्यप्रदायिनः
prājāpatyapradāyinaḥ
|
Instrumental |
प्राजापत्यप्रदायिना
prājāpatyapradāyinā
|
प्राजापत्यप्रदायिभ्याम्
prājāpatyapradāyibhyām
|
प्राजापत्यप्रदायिभिः
prājāpatyapradāyibhiḥ
|
Dativo |
प्राजापत्यप्रदायिने
prājāpatyapradāyine
|
प्राजापत्यप्रदायिभ्याम्
prājāpatyapradāyibhyām
|
प्राजापत्यप्रदायिभ्यः
prājāpatyapradāyibhyaḥ
|
Ablativo |
प्राजापत्यप्रदायिनः
prājāpatyapradāyinaḥ
|
प्राजापत्यप्रदायिभ्याम्
prājāpatyapradāyibhyām
|
प्राजापत्यप्रदायिभ्यः
prājāpatyapradāyibhyaḥ
|
Genitivo |
प्राजापत्यप्रदायिनः
prājāpatyapradāyinaḥ
|
प्राजापत्यप्रदायिनोः
prājāpatyapradāyinoḥ
|
प्राजापत्यप्रदायिनाम्
prājāpatyapradāyinām
|
Locativo |
प्राजापत्यप्रदायिनि
prājāpatyapradāyini
|
प्राजापत्यप्रदायिनोः
prājāpatyapradāyinoḥ
|
प्राजापत्यप्रदायिषु
prājāpatyapradāyiṣu
|