Sanskrit tools

Sanskrit declension


Declension of प्राजापत्यप्रदायिन् prājāpatyapradāyin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्राजापत्यप्रदायि prājāpatyapradāyi
प्राजापत्यप्रदायिनी prājāpatyapradāyinī
प्राजापत्यप्रदायीनि prājāpatyapradāyīni
Vocative प्राजापत्यप्रदायि prājāpatyapradāyi
प्राजापत्यप्रदायिन् prājāpatyapradāyin
प्राजापत्यप्रदायिनी prājāpatyapradāyinī
प्राजापत्यप्रदायीनि prājāpatyapradāyīni
Accusative प्राजापत्यप्रदायि prājāpatyapradāyi
प्राजापत्यप्रदायिनी prājāpatyapradāyinī
प्राजापत्यप्रदायीनि prājāpatyapradāyīni
Instrumental प्राजापत्यप्रदायिना prājāpatyapradāyinā
प्राजापत्यप्रदायिभ्याम् prājāpatyapradāyibhyām
प्राजापत्यप्रदायिभिः prājāpatyapradāyibhiḥ
Dative प्राजापत्यप्रदायिने prājāpatyapradāyine
प्राजापत्यप्रदायिभ्याम् prājāpatyapradāyibhyām
प्राजापत्यप्रदायिभ्यः prājāpatyapradāyibhyaḥ
Ablative प्राजापत्यप्रदायिनः prājāpatyapradāyinaḥ
प्राजापत्यप्रदायिभ्याम् prājāpatyapradāyibhyām
प्राजापत्यप्रदायिभ्यः prājāpatyapradāyibhyaḥ
Genitive प्राजापत्यप्रदायिनः prājāpatyapradāyinaḥ
प्राजापत्यप्रदायिनोः prājāpatyapradāyinoḥ
प्राजापत्यप्रदायिनाम् prājāpatyapradāyinām
Locative प्राजापत्यप्रदायिनि prājāpatyapradāyini
प्राजापत्यप्रदायिनोः prājāpatyapradāyinoḥ
प्राजापत्यप्रदायिषु prājāpatyapradāyiṣu