| Singular | Dual | Plural | |
| Nominativo |
प्राजापत्यप्रदायि
prājāpatyapradāyi |
प्राजापत्यप्रदायिनी
prājāpatyapradāyinī |
प्राजापत्यप्रदायीनि
prājāpatyapradāyīni |
| Vocativo |
प्राजापत्यप्रदायि
prājāpatyapradāyi प्राजापत्यप्रदायिन् prājāpatyapradāyin |
प्राजापत्यप्रदायिनी
prājāpatyapradāyinī |
प्राजापत्यप्रदायीनि
prājāpatyapradāyīni |
| Acusativo |
प्राजापत्यप्रदायि
prājāpatyapradāyi |
प्राजापत्यप्रदायिनी
prājāpatyapradāyinī |
प्राजापत्यप्रदायीनि
prājāpatyapradāyīni |
| Instrumental |
प्राजापत्यप्रदायिना
prājāpatyapradāyinā |
प्राजापत्यप्रदायिभ्याम्
prājāpatyapradāyibhyām |
प्राजापत्यप्रदायिभिः
prājāpatyapradāyibhiḥ |
| Dativo |
प्राजापत्यप्रदायिने
prājāpatyapradāyine |
प्राजापत्यप्रदायिभ्याम्
prājāpatyapradāyibhyām |
प्राजापत्यप्रदायिभ्यः
prājāpatyapradāyibhyaḥ |
| Ablativo |
प्राजापत्यप्रदायिनः
prājāpatyapradāyinaḥ |
प्राजापत्यप्रदायिभ्याम्
prājāpatyapradāyibhyām |
प्राजापत्यप्रदायिभ्यः
prājāpatyapradāyibhyaḥ |
| Genitivo |
प्राजापत्यप्रदायिनः
prājāpatyapradāyinaḥ |
प्राजापत्यप्रदायिनोः
prājāpatyapradāyinoḥ |
प्राजापत्यप्रदायिनाम्
prājāpatyapradāyinām |
| Locativo |
प्राजापत्यप्रदायिनि
prājāpatyapradāyini |
प्राजापत्यप्रदायिनोः
prājāpatyapradāyinoḥ |
प्राजापत्यप्रदायिषु
prājāpatyapradāyiṣu |