| Singular | Dual | Plural |
| Nominative |
प्राजापत्यस्थलीपाकप्रयोगः
prājāpatyasthalīpākaprayogaḥ
|
प्राजापत्यस्थलीपाकप्रयोगौ
prājāpatyasthalīpākaprayogau
|
प्राजापत्यस्थलीपाकप्रयोगाः
prājāpatyasthalīpākaprayogāḥ
|
| Vocative |
प्राजापत्यस्थलीपाकप्रयोग
prājāpatyasthalīpākaprayoga
|
प्राजापत्यस्थलीपाकप्रयोगौ
prājāpatyasthalīpākaprayogau
|
प्राजापत्यस्थलीपाकप्रयोगाः
prājāpatyasthalīpākaprayogāḥ
|
| Accusative |
प्राजापत्यस्थलीपाकप्रयोगम्
prājāpatyasthalīpākaprayogam
|
प्राजापत्यस्थलीपाकप्रयोगौ
prājāpatyasthalīpākaprayogau
|
प्राजापत्यस्थलीपाकप्रयोगान्
prājāpatyasthalīpākaprayogān
|
| Instrumental |
प्राजापत्यस्थलीपाकप्रयोगेण
prājāpatyasthalīpākaprayogeṇa
|
प्राजापत्यस्थलीपाकप्रयोगाभ्याम्
prājāpatyasthalīpākaprayogābhyām
|
प्राजापत्यस्थलीपाकप्रयोगैः
prājāpatyasthalīpākaprayogaiḥ
|
| Dative |
प्राजापत्यस्थलीपाकप्रयोगाय
prājāpatyasthalīpākaprayogāya
|
प्राजापत्यस्थलीपाकप्रयोगाभ्याम्
prājāpatyasthalīpākaprayogābhyām
|
प्राजापत्यस्थलीपाकप्रयोगेभ्यः
prājāpatyasthalīpākaprayogebhyaḥ
|
| Ablative |
प्राजापत्यस्थलीपाकप्रयोगात्
prājāpatyasthalīpākaprayogāt
|
प्राजापत्यस्थलीपाकप्रयोगाभ्याम्
prājāpatyasthalīpākaprayogābhyām
|
प्राजापत्यस्थलीपाकप्रयोगेभ्यः
prājāpatyasthalīpākaprayogebhyaḥ
|
| Genitive |
प्राजापत्यस्थलीपाकप्रयोगस्य
prājāpatyasthalīpākaprayogasya
|
प्राजापत्यस्थलीपाकप्रयोगयोः
prājāpatyasthalīpākaprayogayoḥ
|
प्राजापत्यस्थलीपाकप्रयोगाणाम्
prājāpatyasthalīpākaprayogāṇām
|
| Locative |
प्राजापत्यस्थलीपाकप्रयोगे
prājāpatyasthalīpākaprayoge
|
प्राजापत्यस्थलीपाकप्रयोगयोः
prājāpatyasthalīpākaprayogayoḥ
|
प्राजापत्यस्थलीपाकप्रयोगेषु
prājāpatyasthalīpākaprayogeṣu
|