Sanskrit tools

Sanskrit declension


Declension of प्राजापत्यस्थलीपाकप्रयोग prājāpatyasthalīpākaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजापत्यस्थलीपाकप्रयोगः prājāpatyasthalīpākaprayogaḥ
प्राजापत्यस्थलीपाकप्रयोगौ prājāpatyasthalīpākaprayogau
प्राजापत्यस्थलीपाकप्रयोगाः prājāpatyasthalīpākaprayogāḥ
Vocative प्राजापत्यस्थलीपाकप्रयोग prājāpatyasthalīpākaprayoga
प्राजापत्यस्थलीपाकप्रयोगौ prājāpatyasthalīpākaprayogau
प्राजापत्यस्थलीपाकप्रयोगाः prājāpatyasthalīpākaprayogāḥ
Accusative प्राजापत्यस्थलीपाकप्रयोगम् prājāpatyasthalīpākaprayogam
प्राजापत्यस्थलीपाकप्रयोगौ prājāpatyasthalīpākaprayogau
प्राजापत्यस्थलीपाकप्रयोगान् prājāpatyasthalīpākaprayogān
Instrumental प्राजापत्यस्थलीपाकप्रयोगेण prājāpatyasthalīpākaprayogeṇa
प्राजापत्यस्थलीपाकप्रयोगाभ्याम् prājāpatyasthalīpākaprayogābhyām
प्राजापत्यस्थलीपाकप्रयोगैः prājāpatyasthalīpākaprayogaiḥ
Dative प्राजापत्यस्थलीपाकप्रयोगाय prājāpatyasthalīpākaprayogāya
प्राजापत्यस्थलीपाकप्रयोगाभ्याम् prājāpatyasthalīpākaprayogābhyām
प्राजापत्यस्थलीपाकप्रयोगेभ्यः prājāpatyasthalīpākaprayogebhyaḥ
Ablative प्राजापत्यस्थलीपाकप्रयोगात् prājāpatyasthalīpākaprayogāt
प्राजापत्यस्थलीपाकप्रयोगाभ्याम् prājāpatyasthalīpākaprayogābhyām
प्राजापत्यस्थलीपाकप्रयोगेभ्यः prājāpatyasthalīpākaprayogebhyaḥ
Genitive प्राजापत्यस्थलीपाकप्रयोगस्य prājāpatyasthalīpākaprayogasya
प्राजापत्यस्थलीपाकप्रयोगयोः prājāpatyasthalīpākaprayogayoḥ
प्राजापत्यस्थलीपाकप्रयोगाणाम् prājāpatyasthalīpākaprayogāṇām
Locative प्राजापत्यस्थलीपाकप्रयोगे prājāpatyasthalīpākaprayoge
प्राजापत्यस्थलीपाकप्रयोगयोः prājāpatyasthalīpākaprayogayoḥ
प्राजापत्यस्थलीपाकप्रयोगेषु prājāpatyasthalīpākaprayogeṣu